Deva deva kalpayami

Ragam: Nathanamakriya Thalam: Roopakam

Arohanam:S R1 G3 M1 P D1 N3
Avarohanam: N3 D1 P M1 G3 R1 S N3


pallavi
dEva dEva kalpayAmi sO ahamIsha mAmakam dEha gEhAdikam ca sakalamapitAvakam hi

caranam 1
kuhanA vaTurUpAya ca tE mAhabaliryatA mahati dAna samayE nanu kalitavAnahO tathA

caranam 2
rAjasUya savana karmaNiha cAgraya pUjanE rAjitE yathA krtam ca dharmajEna pAvanE

caranam 3
bhavati tathA krEturEva krIta bharaNa paratA aviratam tavaiva mAmakA vanadUrvahatA

caranam 4
EvamaviduSA param yanmayAtra gaditam sEvakEna padmanAbha tE grahItumucitam


Meaning

Oh Deva deva (lord of lords!)  I surrender unto you everything including self!
As you accepted the offerings from king Mahabali when you were in the form of Vamana the dwarf;
As you accepted the Agryapuja in the Rajasuya yaga performed by Yudhishtira;
Having offered you myself, it is your duty to protect me, since it is the duty of anyone to protect what is offered to him.
Oh, Padmanabha!  As your humble servant, I beseech you to accept whatever you may feel fit as offerings from me!